Skip to main content
Category

October – December 2025

श्रीशिवकामसुन्दरी पञ्चरत्नम् Shri Shivakamasundari Pancharatnam by Puliyur Raghava Dikshitar

By October – December 2025

राकाचन्द्र सुदीप्त वक्त्रकमलामालोलनीलालकाम्।  गौरीं कुंकुमभूषितांगलतिकां माङ्गल्यसूत्रोज्वलां। श्रीमच्छैवसुजाह्नवीतटगृहां भक्तेष्टसंपत्प्रदाम्। वन्दे त्वां शिवकामसुन्दरसखीं वाञ्छाधिकेष्टप्रदाम्।। (1) I worship Gowri, the consort of Shivakamasundara, who bestows much more than what is desired, whose lotus…

Read More

श्रीसभानाथ पञ्चरत्नस्तोत्रम् Shri Sabhanatha Pancharatnam by Puliyur Raghava Dikshitar

By October – December 2025

वन्दे चन्द्रकलाधरं मृगधरं वन्दे जगत्पालकं वन्दे कुञ्चितपादमीशमनिशं वन्दे पुरद्वेषिणम्। वन्दे हेमसभापतिं नटपतिं वन्दे कृपाम्भोनिधिं वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम्॥1॥ I constantly worship the consort of Shivakamasundari, Sabhanayaka (Lord of Chitsabha), who…

Read More

श्रीजयेन्द्रदशकम् Shri Jayendra Dashakam

By October – December 2025

नौमि श्रीकामकोटीशं श्रीजयेन्द्रसरस्वतीम् । भूतिभूषितभालंच करुणापूर्णलोचनम् ॥ १ I prostrate to Shri Jayendra Saraswathi, the Kamakoti Peethadhipati, whose forehead shines with Vibhuti and whose eyes radiate with fullness of compassion….

Read More

।। श्रीविजयेन्द्रषट्कम् ।। Shri Vijayendra Shatkami Jayendra Dashakam

By October – December 2025

ससत्यचन्द्रचूडेन्द्रः विजयेन्द्रगुरुस्तु नः। करुणापाङ्गवीक्षेण पातु मग्नान् भवार्णवे॥१॥ May Sri Vijayendra Saraswati along with Sri Satyachandrasekhendra Saraswati protect us, who are immersed in the ocean of Samsara, by their compassionate sidelong glances….

Read More

॥ कामाक्षी-कल्याणोत्सव-चूर्णिका-मङ्गलाष्टके ॥ by Brahmasri Sriramana Sarma

By October – December 2025

पुरा किल पर-ब्रह्म-अनुग्रह-शक्ति-रूपायाः पर-देवतायाः सगुण-रूपां – पाशाङ्कुश-धनुर्बाण- परिष्कृत-चतुर्भुजाम् – श्रीदेवी इति आदि-लक्ष्मीः इति च कीर्तितां ल – त्रि-मूर्ति-सर्गादपि पुरा- भवत्त्वात्, पुरैव त्रयी-मय-त्वात्, त्रिलोकी-लय-पूरणत्वाच्च त्रिपुरा इति प्रसिद्धाम् * – उच्चारण- मात्र-प्रसन्नता-लब्ध-सर्व-मङ्गल-हेतु-भूत-वर्ण-त्रयात्मकेन…

Read More