Skip to main content
Category

July – Sept 2024

Anugraha Bhashanam of Pujyasri Jagadguru Chandrasekharendra Saraswati Swamiji, 68th Shankaracharya of Kanchi Kamakoti Peetham. “Atmajnana”

By July - Sept 2024 No Comments

जन्मनः किं मूलम् ? कर्म एव मूलम् | कर्मणः किं मूलम् ? रागः | रागस्य किं मूलम्? द्वितीयभानम् | द्वितीयभानस्य किं मूलम् ? मिथ्याज्ञानम् , अन्यथाज्ञानम् | अन्यथाज्ञानस्-विच्छेदेनैव जन्मराहित्यम् संभविष्यति…

Read More

Anugraha Bhashanam – Sri Kamakshi Ambal darshan of Pujyasri Jagadguru Shankara Vijayendra Saraswathi Swamiji on Full moon, Pournami day – 23rd May 2024

By July - Sept 2024 No Comments

कामारिकामां कमलासनस्थां काम्यप्रदां कङ्कणभूषहस्ताम् । काञ्चीनिवासां कनकप्रभासां कामाक्षिदेवीं कलयामि चित्ते ॥ kāmārikāmāṃ kamalāsanasthāṃ kāmyapradāṃ kaṅkaṇabhūṣahastāṃ | kāñcīnivāsāṃ kanakaprabhāsāṃ kāmākṣidevīṃ kalayāmi citte || कामारिकामां – kāmārikāmāṃ – One who is the…

Read More

Tiruchirappalli (Rockfort Temple) – 2

By July - Sept 2024 No Comments

நன்று உடையானை, தீயது இலானை, நரை-வெள் ஏறு ஒன்று உடையானை, உமை ஒரு பாகம் உடையானை, சென்று அடையாத திரு உடையானை, சிராப்பள்ளிக்- குன்று உடையானை, கூற, என் உள்ளம் குளிருமே. nanRudaiyAnai theeyadhillAnai narai veLLERu onRudaiyAnai umai oru…

Read More

श्रीकाञ्चीकामकोटिपीठाधिपश्रीजगद्गुरुचन्द्रशेखरेन्द्रसरस्वती-विरचितो गीतातात्पर्यसङ्ग्रहः || Gita Tatparya Sangraha -Pujyasri Jagadguru Chandrasekharendra Saraswathi Swamiji, 68th Shankaracharya of Kanchi Kamakoti Peetham

By July - Sept 2024 No Comments

यदस्ति सच्चिदानन्दघनम् एकमेव अद्वितीयं परं ब्रह्म, यस्य भासा सर्वमिदं विभाति, That which is the pure Sat-Cit-Ananda, the one Supreme Brahman without a second, by whose radiance all this is illumined,…

Read More